Hare Kṛṣṇa is the Mahā-mantra for the Age of Kali

Posted

in

by

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma rāma rāma hare hare
ṣoḍaśaitāni nāmāni dvātriṁśad varṇakāni hi
kalau yuge mahā-mantraḥ sammato jīvatāraṇe
varjayitvā tu nāmaitad durjanaiḥ parikalpitam
chandobaddhaṁ susiddhānta viruddhaṁ nābhyaset padam
tārakaṁ brahma-nāmaitad brahmaṇā guruṇādinā
kalisantaraṇādyāsu śruti-svadhigataṁ hareḥ
prāptaṁ śrī brahma-śiṣyeṇa śrī nāradena dhīmatā
nāmaitad-uttamaṁ śrauta-pāramparyeṇa brahmaṇaḥ
utsṛjyaitan-mahā-mantraṁ ye tvanyat kaepitaṁ padam
mahānāmeti gāyanti te śāstra-guru laṇghanaḥ
tattva-virodha-saopṛktaṁ tādṛśaṁ daurjanaṁ matam
sravathā parihāryaṁ syādātma-hitārthinā sadā
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma rāma rāma hare hare

Hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare, hare rāma hare rāma rāma rāma hare hare: This sixteen-name, thirty-two syllable mantra is the mahā-mantra in the age of Kali by which all living beings can be delivered. One should never abandon chanting this mahā-mantra and take to other so-called purificatory processes which are practiced by rascals, or engage in chanting other metrical compositions of the name of Kṛṣṇa that are against the pure conclusions of the scriptures, or are filled with rasṁbhāsa. About this divinely spiritual mahā-mantra, which delivers one from material existence, the original guru, Lord Brahmā, has said, kali-santaraṛādi śrutite, “The śrutis have declared this mantra to be the best means of deliverance in the age of Kali”. Having all heard this from Brahmā, the sons and disciples of Brahmā, beginning with Nārada, all accepted the Hare Kṛṣṇa mahā-mantra and, having meditated on it, attained perfection. – Ananta-Saṁhitā

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *